Besonderhede van voorbeeld: -7373593739813185551

Metadata

Data

Hindi[hi]
एकस्मिन् देवालये ताम्रचूड़नाम् वसति स्म। सः कृत्वा जीविका निर्वाहं करोति स्म। एकदा भिक्षां अवलम्ब्य स: देशाटनं संस्थाप्य नागदन्ते । एक: मूषक: उत्कृत्य-उत्कृत्य भिक्षापात्रस्यां सर्वां अखादत्। सः खिन्नः तत्र अधः भूमौ अखनत्। सः तत्रस्थं आदाय सुप्तः तदा मूषकः उत्कत्तुं न ..। परिव्राजक: हृत्वा प्रसन्नोऽभवत् । धनं
Sanskrit[sa]
एकस्मिन् देवालये ताम्रचूड़नाम् वसति स्म। सः कृत्वा जीविका निर्वाहं करोति स्म। एकदा भिक्षां अवलम्ब्य स: देशाटनं संस्थाप्य नागदन्ते । एक: मूषक: उत्कृत्य-उत्कृत्य भिक्षापात्रस्यां सर्वां अखादत्। सः खिन्नः तत्र अधः भूमौ अखनत्। सः तत्रस्थं आदाय सुप्तः तदा मूषकः उत्कत्तुं न ..। परिव्राजक: हृत्वा प्रसन्नोऽभवत् । धनं

History

Your action: