Besonderhede van voorbeeld: 6561095134704281415

Metadata

Data

Hindi[hi]
Ram
Sanskrit[sa]
प्रात: सूर्य: उदेति। सूयौदयेन सह दिवसारम्भः भवति। सूयौदयात् प्राक् उषः कालो भवति यो हि अतीव रमणीयःभवति। सर्वे ग्रहा: सूर्य परिक्रमान्ति। पृथिवी अपि सूर्य परिक्रमति। पृथिव्या: सूर्यस्य परिक्रमाकालः संवत्सरकालः। अतः सूर्य एव कालस्य कारणम्। अतएव जनाः प्रातः श्रद्धया सूयं नमान्ति। सूर्यस्यैव नामान्तराणि-भास्कर-प्रभाकर-दिवाकर-भानु-आदित्य- अर्क-रविप्रभृतीनि अनेकानि सन्ति।

History

Your action: